Declension table of ?kāhalāpuṣpa

Deva

NeuterSingularDualPlural
Nominativekāhalāpuṣpam kāhalāpuṣpe kāhalāpuṣpāṇi
Vocativekāhalāpuṣpa kāhalāpuṣpe kāhalāpuṣpāṇi
Accusativekāhalāpuṣpam kāhalāpuṣpe kāhalāpuṣpāṇi
Instrumentalkāhalāpuṣpeṇa kāhalāpuṣpābhyām kāhalāpuṣpaiḥ
Dativekāhalāpuṣpāya kāhalāpuṣpābhyām kāhalāpuṣpebhyaḥ
Ablativekāhalāpuṣpāt kāhalāpuṣpābhyām kāhalāpuṣpebhyaḥ
Genitivekāhalāpuṣpasya kāhalāpuṣpayoḥ kāhalāpuṣpāṇām
Locativekāhalāpuṣpe kāhalāpuṣpayoḥ kāhalāpuṣpeṣu

Compound kāhalāpuṣpa -

Adverb -kāhalāpuṣpam -kāhalāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria