Declension table of ?kāgni

Deva

MasculineSingularDualPlural
Nominativekāgniḥ kāgnī kāgnayaḥ
Vocativekāgne kāgnī kāgnayaḥ
Accusativekāgnim kāgnī kāgnīn
Instrumentalkāgninā kāgnibhyām kāgnibhiḥ
Dativekāgnaye kāgnibhyām kāgnibhyaḥ
Ablativekāgneḥ kāgnibhyām kāgnibhyaḥ
Genitivekāgneḥ kāgnyoḥ kāgnīnām
Locativekāgnau kāgnyoḥ kāgniṣu

Compound kāgni -

Adverb -kāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria