Declension table of ?kāṅkata

Deva

MasculineSingularDualPlural
Nominativekāṅkataḥ kāṅkatau kāṅkatāḥ
Vocativekāṅkata kāṅkatau kāṅkatāḥ
Accusativekāṅkatam kāṅkatau kāṅkatān
Instrumentalkāṅkatena kāṅkatābhyām kāṅkataiḥ kāṅkatebhiḥ
Dativekāṅkatāya kāṅkatābhyām kāṅkatebhyaḥ
Ablativekāṅkatāt kāṅkatābhyām kāṅkatebhyaḥ
Genitivekāṅkatasya kāṅkatayoḥ kāṅkatānām
Locativekāṅkate kāṅkatayoḥ kāṅkateṣu

Compound kāṅkata -

Adverb -kāṅkatam -kāṅkatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria