Declension table of ?kāṅkṣoru

Deva

MasculineSingularDualPlural
Nominativekāṅkṣoruḥ kāṅkṣorū kāṅkṣoravaḥ
Vocativekāṅkṣoro kāṅkṣorū kāṅkṣoravaḥ
Accusativekāṅkṣorum kāṅkṣorū kāṅkṣorūn
Instrumentalkāṅkṣoruṇā kāṅkṣorubhyām kāṅkṣorubhiḥ
Dativekāṅkṣorave kāṅkṣorubhyām kāṅkṣorubhyaḥ
Ablativekāṅkṣoroḥ kāṅkṣorubhyām kāṅkṣorubhyaḥ
Genitivekāṅkṣoroḥ kāṅkṣorvoḥ kāṅkṣorūṇām
Locativekāṅkṣorau kāṅkṣorvoḥ kāṅkṣoruṣu

Compound kāṅkṣoru -

Adverb -kāṅkṣoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria