Declension table of ?kāṅkṣitā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣitā kāṅkṣite kāṅkṣitāḥ
Vocativekāṅkṣite kāṅkṣite kāṅkṣitāḥ
Accusativekāṅkṣitām kāṅkṣite kāṅkṣitāḥ
Instrumentalkāṅkṣitayā kāṅkṣitābhyām kāṅkṣitābhiḥ
Dativekāṅkṣitāyai kāṅkṣitābhyām kāṅkṣitābhyaḥ
Ablativekāṅkṣitāyāḥ kāṅkṣitābhyām kāṅkṣitābhyaḥ
Genitivekāṅkṣitāyāḥ kāṅkṣitayoḥ kāṅkṣitānām
Locativekāṅkṣitāyām kāṅkṣitayoḥ kāṅkṣitāsu

Adverb -kāṅkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria