Declension table of kāṅkṣita

Deva

NeuterSingularDualPlural
Nominativekāṅkṣitam kāṅkṣite kāṅkṣitāni
Vocativekāṅkṣita kāṅkṣite kāṅkṣitāni
Accusativekāṅkṣitam kāṅkṣite kāṅkṣitāni
Instrumentalkāṅkṣitena kāṅkṣitābhyām kāṅkṣitaiḥ
Dativekāṅkṣitāya kāṅkṣitābhyām kāṅkṣitebhyaḥ
Ablativekāṅkṣitāt kāṅkṣitābhyām kāṅkṣitebhyaḥ
Genitivekāṅkṣitasya kāṅkṣitayoḥ kāṅkṣitānām
Locativekāṅkṣite kāṅkṣitayoḥ kāṅkṣiteṣu

Compound kāṅkṣita -

Adverb -kāṅkṣitam -kāṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria