Declension table of ?kāṅkṣintā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣintā kāṅkṣinte kāṅkṣintāḥ
Vocativekāṅkṣinte kāṅkṣinte kāṅkṣintāḥ
Accusativekāṅkṣintām kāṅkṣinte kāṅkṣintāḥ
Instrumentalkāṅkṣintayā kāṅkṣintābhyām kāṅkṣintābhiḥ
Dativekāṅkṣintāyai kāṅkṣintābhyām kāṅkṣintābhyaḥ
Ablativekāṅkṣintāyāḥ kāṅkṣintābhyām kāṅkṣintābhyaḥ
Genitivekāṅkṣintāyāḥ kāṅkṣintayoḥ kāṅkṣintānām
Locativekāṅkṣintāyām kāṅkṣintayoḥ kāṅkṣintāsu

Adverb -kāṅkṣintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria