Declension table of kāṅkṣin

Deva

MasculineSingularDualPlural
Nominativekāṅkṣī kāṅkṣiṇau kāṅkṣiṇaḥ
Vocativekāṅkṣin kāṅkṣiṇau kāṅkṣiṇaḥ
Accusativekāṅkṣiṇam kāṅkṣiṇau kāṅkṣiṇaḥ
Instrumentalkāṅkṣiṇā kāṅkṣibhyām kāṅkṣibhiḥ
Dativekāṅkṣiṇe kāṅkṣibhyām kāṅkṣibhyaḥ
Ablativekāṅkṣiṇaḥ kāṅkṣibhyām kāṅkṣibhyaḥ
Genitivekāṅkṣiṇaḥ kāṅkṣiṇoḥ kāṅkṣiṇām
Locativekāṅkṣiṇi kāṅkṣiṇoḥ kāṅkṣiṣu

Compound kāṅkṣi -

Adverb -kāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria