Declension table of ?kāṅkṣī

Deva

FeminineSingularDualPlural
Nominativekāṅkṣī kāṅkṣyau kāṅkṣyaḥ
Vocativekāṅkṣi kāṅkṣyau kāṅkṣyaḥ
Accusativekāṅkṣīm kāṅkṣyau kāṅkṣīḥ
Instrumentalkāṅkṣyā kāṅkṣībhyām kāṅkṣībhiḥ
Dativekāṅkṣyai kāṅkṣībhyām kāṅkṣībhyaḥ
Ablativekāṅkṣyāḥ kāṅkṣībhyām kāṅkṣībhyaḥ
Genitivekāṅkṣyāḥ kāṅkṣyoḥ kāṅkṣīṇām
Locativekāṅkṣyām kāṅkṣyoḥ kāṅkṣīṣu

Compound kāṅkṣi - kāṅkṣī -

Adverb -kāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria