Declension table of ?kāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativekāṅkṣiṇī kāṅkṣiṇyau kāṅkṣiṇyaḥ
Vocativekāṅkṣiṇi kāṅkṣiṇyau kāṅkṣiṇyaḥ
Accusativekāṅkṣiṇīm kāṅkṣiṇyau kāṅkṣiṇīḥ
Instrumentalkāṅkṣiṇyā kāṅkṣiṇībhyām kāṅkṣiṇībhiḥ
Dativekāṅkṣiṇyai kāṅkṣiṇībhyām kāṅkṣiṇībhyaḥ
Ablativekāṅkṣiṇyāḥ kāṅkṣiṇībhyām kāṅkṣiṇībhyaḥ
Genitivekāṅkṣiṇyāḥ kāṅkṣiṇyoḥ kāṅkṣiṇīnām
Locativekāṅkṣiṇyām kāṅkṣiṇyoḥ kāṅkṣiṇīṣu

Compound kāṅkṣiṇi - kāṅkṣiṇī -

Adverb -kāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria