Declension table of ?kāṅkṣatā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣatā kāṅkṣate kāṅkṣatāḥ
Vocativekāṅkṣate kāṅkṣate kāṅkṣatāḥ
Accusativekāṅkṣatām kāṅkṣate kāṅkṣatāḥ
Instrumentalkāṅkṣatayā kāṅkṣatābhyām kāṅkṣatābhiḥ
Dativekāṅkṣatāyai kāṅkṣatābhyām kāṅkṣatābhyaḥ
Ablativekāṅkṣatāyāḥ kāṅkṣatābhyām kāṅkṣatābhyaḥ
Genitivekāṅkṣatāyāḥ kāṅkṣatayoḥ kāṅkṣatānām
Locativekāṅkṣatāyām kāṅkṣatayoḥ kāṅkṣatāsu

Adverb -kāṅkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria