Declension table of ?kāṅkṣat

Deva

MasculineSingularDualPlural
Nominativekāṅkṣan kāṅkṣantau kāṅkṣantaḥ
Vocativekāṅkṣan kāṅkṣantau kāṅkṣantaḥ
Accusativekāṅkṣantam kāṅkṣantau kāṅkṣataḥ
Instrumentalkāṅkṣatā kāṅkṣadbhyām kāṅkṣadbhiḥ
Dativekāṅkṣate kāṅkṣadbhyām kāṅkṣadbhyaḥ
Ablativekāṅkṣataḥ kāṅkṣadbhyām kāṅkṣadbhyaḥ
Genitivekāṅkṣataḥ kāṅkṣatoḥ kāṅkṣatām
Locativekāṅkṣati kāṅkṣatoḥ kāṅkṣatsu

Compound kāṅkṣat -

Adverb -kāṅkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria