Declension table of ?kāṅkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṅkṣamāṇam kāṅkṣamāṇe kāṅkṣamāṇāni
Vocativekāṅkṣamāṇa kāṅkṣamāṇe kāṅkṣamāṇāni
Accusativekāṅkṣamāṇam kāṅkṣamāṇe kāṅkṣamāṇāni
Instrumentalkāṅkṣamāṇena kāṅkṣamāṇābhyām kāṅkṣamāṇaiḥ
Dativekāṅkṣamāṇāya kāṅkṣamāṇābhyām kāṅkṣamāṇebhyaḥ
Ablativekāṅkṣamāṇāt kāṅkṣamāṇābhyām kāṅkṣamāṇebhyaḥ
Genitivekāṅkṣamāṇasya kāṅkṣamāṇayoḥ kāṅkṣamāṇānām
Locativekāṅkṣamāṇe kāṅkṣamāṇayoḥ kāṅkṣamāṇeṣu

Compound kāṅkṣamāṇa -

Adverb -kāṅkṣamāṇam -kāṅkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria