Declension table of ?kāṅkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣaṇīyā kāṅkṣaṇīye kāṅkṣaṇīyāḥ
Vocativekāṅkṣaṇīye kāṅkṣaṇīye kāṅkṣaṇīyāḥ
Accusativekāṅkṣaṇīyām kāṅkṣaṇīye kāṅkṣaṇīyāḥ
Instrumentalkāṅkṣaṇīyayā kāṅkṣaṇīyābhyām kāṅkṣaṇīyābhiḥ
Dativekāṅkṣaṇīyāyai kāṅkṣaṇīyābhyām kāṅkṣaṇīyābhyaḥ
Ablativekāṅkṣaṇīyāyāḥ kāṅkṣaṇīyābhyām kāṅkṣaṇīyābhyaḥ
Genitivekāṅkṣaṇīyāyāḥ kāṅkṣaṇīyayoḥ kāṅkṣaṇīyānām
Locativekāṅkṣaṇīyāyām kāṅkṣaṇīyayoḥ kāṅkṣaṇīyāsu

Adverb -kāṅkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria