Declension table of ?kācitkara

Deva

NeuterSingularDualPlural
Nominativekācitkaram kācitkare kācitkarāṇi
Vocativekācitkara kācitkare kācitkarāṇi
Accusativekācitkaram kācitkare kācitkarāṇi
Instrumentalkācitkareṇa kācitkarābhyām kācitkaraiḥ
Dativekācitkarāya kācitkarābhyām kācitkarebhyaḥ
Ablativekācitkarāt kācitkarābhyām kācitkarebhyaḥ
Genitivekācitkarasya kācitkarayoḥ kācitkarāṇām
Locativekācitkare kācitkarayoḥ kācitkareṣu

Compound kācitkara -

Adverb -kācitkaram -kācitkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria