Declension table of ?kācitā

Deva

FeminineSingularDualPlural
Nominativekācitā kācite kācitāḥ
Vocativekācite kācite kācitāḥ
Accusativekācitām kācite kācitāḥ
Instrumentalkācitayā kācitābhyām kācitābhiḥ
Dativekācitāyai kācitābhyām kācitābhyaḥ
Ablativekācitāyāḥ kācitābhyām kācitābhyaḥ
Genitivekācitāyāḥ kācitayoḥ kācitānām
Locativekācitāyām kācitayoḥ kācitāsu

Adverb -kācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria