Declension table of ?kācigha

Deva

MasculineSingularDualPlural
Nominativekācighaḥ kācighau kācighāḥ
Vocativekācigha kācighau kācighāḥ
Accusativekācigham kācighau kācighān
Instrumentalkācighena kācighābhyām kācighaiḥ kācighebhiḥ
Dativekācighāya kācighābhyām kācighebhyaḥ
Ablativekācighāt kācighābhyām kācighebhyaḥ
Genitivekācighasya kācighayoḥ kācighānām
Locativekācighe kācighayoḥ kācigheṣu

Compound kācigha -

Adverb -kācigham -kācighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria