Declension table of ?kācchapī

Deva

FeminineSingularDualPlural
Nominativekācchapī kācchapyau kācchapyaḥ
Vocativekācchapi kācchapyau kācchapyaḥ
Accusativekācchapīm kācchapyau kācchapīḥ
Instrumentalkācchapyā kācchapībhyām kācchapībhiḥ
Dativekācchapyai kācchapībhyām kācchapībhyaḥ
Ablativekācchapyāḥ kācchapībhyām kācchapībhyaḥ
Genitivekācchapyāḥ kācchapyoḥ kācchapīnām
Locativekācchapyām kācchapyoḥ kācchapīṣu

Compound kācchapi - kācchapī -

Adverb -kācchapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria