Declension table of ?kācchakā

Deva

FeminineSingularDualPlural
Nominativekācchakā kācchake kācchakāḥ
Vocativekācchake kācchake kācchakāḥ
Accusativekācchakām kācchake kācchakāḥ
Instrumentalkācchakayā kācchakābhyām kācchakābhiḥ
Dativekācchakāyai kācchakābhyām kācchakābhyaḥ
Ablativekācchakāyāḥ kācchakābhyām kācchakābhyaḥ
Genitivekācchakāyāḥ kācchakayoḥ kācchakānām
Locativekācchakāyām kācchakayoḥ kācchakāsu

Adverb -kācchakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria