Declension table of ?kācchakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kācchakaḥ | kācchakau | kācchakāḥ |
Vocative | kācchaka | kācchakau | kācchakāḥ |
Accusative | kācchakam | kācchakau | kācchakān |
Instrumental | kācchakena | kācchakābhyām | kācchakaiḥ kācchakebhiḥ |
Dative | kācchakāya | kācchakābhyām | kācchakebhyaḥ |
Ablative | kācchakāt | kācchakābhyām | kācchakebhyaḥ |
Genitive | kācchakasya | kācchakayoḥ | kācchakānām |
Locative | kācchake | kācchakayoḥ | kācchakeṣu |