Declension table of ?kāccha

Deva

MasculineSingularDualPlural
Nominativekācchaḥ kācchau kācchāḥ
Vocativekāccha kācchau kācchāḥ
Accusativekāccham kācchau kācchān
Instrumentalkācchena kācchābhyām kācchaiḥ kācchebhiḥ
Dativekācchāya kācchābhyām kācchebhyaḥ
Ablativekācchāt kācchābhyām kācchebhyaḥ
Genitivekācchasya kācchayoḥ kācchānām
Locativekācche kācchayoḥ kāccheṣu

Compound kāccha -

Adverb -kāccham -kācchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria