Declension table of kācanaka

Deva

NeuterSingularDualPlural
Nominativekācanakam kācanake kācanakāni
Vocativekācanaka kācanake kācanakāni
Accusativekācanakam kācanake kācanakāni
Instrumentalkācanakena kācanakābhyām kācanakaiḥ
Dativekācanakāya kācanakābhyām kācanakebhyaḥ
Ablativekācanakāt kācanakābhyām kācanakebhyaḥ
Genitivekācanakasya kācanakayoḥ kācanakānām
Locativekācanake kācanakayoḥ kācanakeṣu

Compound kācanaka -

Adverb -kācanakam -kācanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria