Declension table of ?kācamala

Deva

NeuterSingularDualPlural
Nominativekācamalam kācamale kācamalāni
Vocativekācamala kācamale kācamalāni
Accusativekācamalam kācamale kācamalāni
Instrumentalkācamalena kācamalābhyām kācamalaiḥ
Dativekācamalāya kācamalābhyām kācamalebhyaḥ
Ablativekācamalāt kācamalābhyām kācamalebhyaḥ
Genitivekācamalasya kācamalayoḥ kācamalānām
Locativekācamale kācamalayoḥ kācamaleṣu

Compound kācamala -

Adverb -kācamalam -kācamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria