Declension table of kācamaṇi

Deva

MasculineSingularDualPlural
Nominativekācamaṇiḥ kācamaṇī kācamaṇayaḥ
Vocativekācamaṇe kācamaṇī kācamaṇayaḥ
Accusativekācamaṇim kācamaṇī kācamaṇīn
Instrumentalkācamaṇinā kācamaṇibhyām kācamaṇibhiḥ
Dativekācamaṇaye kācamaṇibhyām kācamaṇibhyaḥ
Ablativekācamaṇeḥ kācamaṇibhyām kācamaṇibhyaḥ
Genitivekācamaṇeḥ kācamaṇyoḥ kācamaṇīnām
Locativekācamaṇau kācamaṇyoḥ kācamaṇiṣu

Compound kācamaṇi -

Adverb -kācamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria