Declension table of ?kācalavaṇa

Deva

NeuterSingularDualPlural
Nominativekācalavaṇam kācalavaṇe kācalavaṇāni
Vocativekācalavaṇa kācalavaṇe kācalavaṇāni
Accusativekācalavaṇam kācalavaṇe kācalavaṇāni
Instrumentalkācalavaṇena kācalavaṇābhyām kācalavaṇaiḥ
Dativekācalavaṇāya kācalavaṇābhyām kācalavaṇebhyaḥ
Ablativekācalavaṇāt kācalavaṇābhyām kācalavaṇebhyaḥ
Genitivekācalavaṇasya kācalavaṇayoḥ kācalavaṇānām
Locativekācalavaṇe kācalavaṇayoḥ kācalavaṇeṣu

Compound kācalavaṇa -

Adverb -kācalavaṇam -kācalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria