Declension table of ?kācaghaṭī

Deva

FeminineSingularDualPlural
Nominativekācaghaṭī kācaghaṭyau kācaghaṭyaḥ
Vocativekācaghaṭi kācaghaṭyau kācaghaṭyaḥ
Accusativekācaghaṭīm kācaghaṭyau kācaghaṭīḥ
Instrumentalkācaghaṭyā kācaghaṭībhyām kācaghaṭībhiḥ
Dativekācaghaṭyai kācaghaṭībhyām kācaghaṭībhyaḥ
Ablativekācaghaṭyāḥ kācaghaṭībhyām kācaghaṭībhyaḥ
Genitivekācaghaṭyāḥ kācaghaṭyoḥ kācaghaṭīnām
Locativekācaghaṭyām kācaghaṭyoḥ kācaghaṭīṣu

Compound kācaghaṭi - kācaghaṭī -

Adverb -kācaghaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria