Declension table of kācabhājana

Deva

NeuterSingularDualPlural
Nominativekācabhājanam kācabhājane kācabhājanāni
Vocativekācabhājana kācabhājane kācabhājanāni
Accusativekācabhājanam kācabhājane kācabhājanāni
Instrumentalkācabhājanena kācabhājanābhyām kācabhājanaiḥ
Dativekācabhājanāya kācabhājanābhyām kācabhājanebhyaḥ
Ablativekācabhājanāt kācabhājanābhyām kācabhājanebhyaḥ
Genitivekācabhājanasya kācabhājanayoḥ kācabhājanānām
Locativekācabhājane kācabhājanayoḥ kācabhājaneṣu

Compound kācabhājana -

Adverb -kācabhājanam -kācabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria