Declension table of ?kācākṣa

Deva

MasculineSingularDualPlural
Nominativekācākṣaḥ kācākṣau kācākṣāḥ
Vocativekācākṣa kācākṣau kācākṣāḥ
Accusativekācākṣam kācākṣau kācākṣān
Instrumentalkācākṣeṇa kācākṣābhyām kācākṣaiḥ kācākṣebhiḥ
Dativekācākṣāya kācākṣābhyām kācākṣebhyaḥ
Ablativekācākṣāt kācākṣābhyām kācākṣebhyaḥ
Genitivekācākṣasya kācākṣayoḥ kācākṣāṇām
Locativekācākṣe kācākṣayoḥ kācākṣeṣu

Compound kācākṣa -

Adverb -kācākṣam -kācākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria