Declension table of kāca

Deva

NeuterSingularDualPlural
Nominativekācam kāce kācāni
Vocativekāca kāce kācāni
Accusativekācam kāce kācāni
Instrumentalkācena kācābhyām kācaiḥ
Dativekācāya kācābhyām kācebhyaḥ
Ablativekācāt kācābhyām kācebhyaḥ
Genitivekācasya kācayoḥ kācānām
Locativekāce kācayoḥ kāceṣu

Compound kāca -

Adverb -kācam -kācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria