Declension table of ?kābandhya

Deva

NeuterSingularDualPlural
Nominativekābandhyam kābandhye kābandhyāni
Vocativekābandhya kābandhye kābandhyāni
Accusativekābandhyam kābandhye kābandhyāni
Instrumentalkābandhyena kābandhyābhyām kābandhyaiḥ
Dativekābandhyāya kābandhyābhyām kābandhyebhyaḥ
Ablativekābandhyāt kābandhyābhyām kābandhyebhyaḥ
Genitivekābandhyasya kābandhyayoḥ kābandhyānām
Locativekābandhye kābandhyayoḥ kābandhyeṣu

Compound kābandhya -

Adverb -kābandhyam -kābandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria