Declension table of ?kāṭhinyaphala

Deva

NeuterSingularDualPlural
Nominativekāṭhinyaphalam kāṭhinyaphale kāṭhinyaphalāni
Vocativekāṭhinyaphala kāṭhinyaphale kāṭhinyaphalāni
Accusativekāṭhinyaphalam kāṭhinyaphale kāṭhinyaphalāni
Instrumentalkāṭhinyaphalena kāṭhinyaphalābhyām kāṭhinyaphalaiḥ
Dativekāṭhinyaphalāya kāṭhinyaphalābhyām kāṭhinyaphalebhyaḥ
Ablativekāṭhinyaphalāt kāṭhinyaphalābhyām kāṭhinyaphalebhyaḥ
Genitivekāṭhinyaphalasya kāṭhinyaphalayoḥ kāṭhinyaphalānām
Locativekāṭhinyaphale kāṭhinyaphalayoḥ kāṭhinyaphaleṣu

Compound kāṭhinyaphala -

Adverb -kāṭhinyaphalam -kāṭhinyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria