Declension table of kāṭhina

Deva

NeuterSingularDualPlural
Nominativekāṭhinam kāṭhine kāṭhināni
Vocativekāṭhina kāṭhine kāṭhināni
Accusativekāṭhinam kāṭhine kāṭhināni
Instrumentalkāṭhinena kāṭhinābhyām kāṭhinaiḥ
Dativekāṭhināya kāṭhinābhyām kāṭhinebhyaḥ
Ablativekāṭhināt kāṭhinābhyām kāṭhinebhyaḥ
Genitivekāṭhinasya kāṭhinayoḥ kāṭhinānām
Locativekāṭhine kāṭhinayoḥ kāṭhineṣu

Compound kāṭhina -

Adverb -kāṭhinam -kāṭhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria