Declension table of kāṭhina

Deva

MasculineSingularDualPlural
Nominativekāṭhinaḥ kāṭhinau kāṭhināḥ
Vocativekāṭhina kāṭhinau kāṭhināḥ
Accusativekāṭhinam kāṭhinau kāṭhinān
Instrumentalkāṭhinena kāṭhinābhyām kāṭhinaiḥ kāṭhinebhiḥ
Dativekāṭhināya kāṭhinābhyām kāṭhinebhyaḥ
Ablativekāṭhināt kāṭhinābhyām kāṭhinebhyaḥ
Genitivekāṭhinasya kāṭhinayoḥ kāṭhinānām
Locativekāṭhine kāṭhinayoḥ kāṭhineṣu

Compound kāṭhina -

Adverb -kāṭhinam -kāṭhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria