Declension table of ?kāṭheraṇīyā

Deva

FeminineSingularDualPlural
Nominativekāṭheraṇīyā kāṭheraṇīye kāṭheraṇīyāḥ
Vocativekāṭheraṇīye kāṭheraṇīye kāṭheraṇīyāḥ
Accusativekāṭheraṇīyām kāṭheraṇīye kāṭheraṇīyāḥ
Instrumentalkāṭheraṇīyayā kāṭheraṇīyābhyām kāṭheraṇīyābhiḥ
Dativekāṭheraṇīyāyai kāṭheraṇīyābhyām kāṭheraṇīyābhyaḥ
Ablativekāṭheraṇīyāyāḥ kāṭheraṇīyābhyām kāṭheraṇīyābhyaḥ
Genitivekāṭheraṇīyāyāḥ kāṭheraṇīyayoḥ kāṭheraṇīyānām
Locativekāṭheraṇīyāyām kāṭheraṇīyayoḥ kāṭheraṇīyāsu

Adverb -kāṭheraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria