Declension table of ?kāṭheraṇi

Deva

MasculineSingularDualPlural
Nominativekāṭheraṇiḥ kāṭheraṇī kāṭheraṇayaḥ
Vocativekāṭheraṇe kāṭheraṇī kāṭheraṇayaḥ
Accusativekāṭheraṇim kāṭheraṇī kāṭheraṇīn
Instrumentalkāṭheraṇinā kāṭheraṇibhyām kāṭheraṇibhiḥ
Dativekāṭheraṇaye kāṭheraṇibhyām kāṭheraṇibhyaḥ
Ablativekāṭheraṇeḥ kāṭheraṇibhyām kāṭheraṇibhyaḥ
Genitivekāṭheraṇeḥ kāṭheraṇyoḥ kāṭheraṇīnām
Locativekāṭheraṇau kāṭheraṇyoḥ kāṭheraṇiṣu

Compound kāṭheraṇi -

Adverb -kāṭheraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria