Declension table of ?kāṭhakopaniṣad

Deva

FeminineSingularDualPlural
Nominativekāṭhakopaniṣat kāṭhakopaniṣadau kāṭhakopaniṣadaḥ
Vocativekāṭhakopaniṣat kāṭhakopaniṣadau kāṭhakopaniṣadaḥ
Accusativekāṭhakopaniṣadam kāṭhakopaniṣadau kāṭhakopaniṣadaḥ
Instrumentalkāṭhakopaniṣadā kāṭhakopaniṣadbhyām kāṭhakopaniṣadbhiḥ
Dativekāṭhakopaniṣade kāṭhakopaniṣadbhyām kāṭhakopaniṣadbhyaḥ
Ablativekāṭhakopaniṣadaḥ kāṭhakopaniṣadbhyām kāṭhakopaniṣadbhyaḥ
Genitivekāṭhakopaniṣadaḥ kāṭhakopaniṣadoḥ kāṭhakopaniṣadām
Locativekāṭhakopaniṣadi kāṭhakopaniṣadoḥ kāṭhakopaniṣatsu

Compound kāṭhakopaniṣat -

Adverb -kāṭhakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria