Declension table of kāṭhakagṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativekāṭhakagṛhyasūtram kāṭhakagṛhyasūtre kāṭhakagṛhyasūtrāṇi
Vocativekāṭhakagṛhyasūtra kāṭhakagṛhyasūtre kāṭhakagṛhyasūtrāṇi
Accusativekāṭhakagṛhyasūtram kāṭhakagṛhyasūtre kāṭhakagṛhyasūtrāṇi
Instrumentalkāṭhakagṛhyasūtreṇa kāṭhakagṛhyasūtrābhyām kāṭhakagṛhyasūtraiḥ
Dativekāṭhakagṛhyasūtrāya kāṭhakagṛhyasūtrābhyām kāṭhakagṛhyasūtrebhyaḥ
Ablativekāṭhakagṛhyasūtrāt kāṭhakagṛhyasūtrābhyām kāṭhakagṛhyasūtrebhyaḥ
Genitivekāṭhakagṛhyasūtrasya kāṭhakagṛhyasūtrayoḥ kāṭhakagṛhyasūtrāṇām
Locativekāṭhakagṛhyasūtre kāṭhakagṛhyasūtrayoḥ kāṭhakagṛhyasūtreṣu

Compound kāṭhakagṛhyasūtra -

Adverb -kāṭhakagṛhyasūtram -kāṭhakagṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria