Declension table of ?kāṭava

Deva

NeuterSingularDualPlural
Nominativekāṭavam kāṭave kāṭavāni
Vocativekāṭava kāṭave kāṭavāni
Accusativekāṭavam kāṭave kāṭavāni
Instrumentalkāṭavena kāṭavābhyām kāṭavaiḥ
Dativekāṭavāya kāṭavābhyām kāṭavebhyaḥ
Ablativekāṭavāt kāṭavābhyām kāṭavebhyaḥ
Genitivekāṭavasya kāṭavayoḥ kāṭavānām
Locativekāṭave kāṭavayoḥ kāṭaveṣu

Compound kāṭava -

Adverb -kāṭavam -kāṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria