Declension table of ?kāṭākṣa

Deva

NeuterSingularDualPlural
Nominativekāṭākṣam kāṭākṣe kāṭākṣāṇi
Vocativekāṭākṣa kāṭākṣe kāṭākṣāṇi
Accusativekāṭākṣam kāṭākṣe kāṭākṣāṇi
Instrumentalkāṭākṣeṇa kāṭākṣābhyām kāṭākṣaiḥ
Dativekāṭākṣāya kāṭākṣābhyām kāṭākṣebhyaḥ
Ablativekāṭākṣāt kāṭākṣābhyām kāṭākṣebhyaḥ
Genitivekāṭākṣasya kāṭākṣayoḥ kāṭākṣāṇām
Locativekāṭākṣe kāṭākṣayoḥ kāṭākṣeṣu

Compound kāṭākṣa -

Adverb -kāṭākṣam -kāṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria