Declension table of ?kāṭākṣa

Deva

MasculineSingularDualPlural
Nominativekāṭākṣaḥ kāṭākṣau kāṭākṣāḥ
Vocativekāṭākṣa kāṭākṣau kāṭākṣāḥ
Accusativekāṭākṣam kāṭākṣau kāṭākṣān
Instrumentalkāṭākṣeṇa kāṭākṣābhyām kāṭākṣaiḥ kāṭākṣebhiḥ
Dativekāṭākṣāya kāṭākṣābhyām kāṭākṣebhyaḥ
Ablativekāṭākṣāt kāṭākṣābhyām kāṭākṣebhyaḥ
Genitivekāṭākṣasya kāṭākṣayoḥ kāṭākṣāṇām
Locativekāṭākṣe kāṭākṣayoḥ kāṭākṣeṣu

Compound kāṭākṣa -

Adverb -kāṭākṣam -kāṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria