Declension table of ?kāṭa

Deva

MasculineSingularDualPlural
Nominativekāṭaḥ kāṭau kāṭāḥ
Vocativekāṭa kāṭau kāṭāḥ
Accusativekāṭam kāṭau kāṭān
Instrumentalkāṭena kāṭābhyām kāṭaiḥ kāṭebhiḥ
Dativekāṭāya kāṭābhyām kāṭebhyaḥ
Ablativekāṭāt kāṭābhyām kāṭebhyaḥ
Genitivekāṭasya kāṭayoḥ kāṭānām
Locativekāṭe kāṭayoḥ kāṭeṣu

Compound kāṭa -

Adverb -kāṭam -kāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria