Declension table of ?kāṣi

Deva

MasculineSingularDualPlural
Nominativekāṣiḥ kāṣī kāṣayaḥ
Vocativekāṣe kāṣī kāṣayaḥ
Accusativekāṣim kāṣī kāṣīn
Instrumentalkāṣiṇā kāṣibhyām kāṣibhiḥ
Dativekāṣaye kāṣibhyām kāṣibhyaḥ
Ablativekāṣeḥ kāṣibhyām kāṣibhyaḥ
Genitivekāṣeḥ kāṣyoḥ kāṣīṇām
Locativekāṣau kāṣyoḥ kāṣiṣu

Compound kāṣi -

Adverb -kāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria