Declension table of ?kāṣāyavasana

Deva

MasculineSingularDualPlural
Nominativekāṣāyavasanaḥ kāṣāyavasanau kāṣāyavasanāḥ
Vocativekāṣāyavasana kāṣāyavasanau kāṣāyavasanāḥ
Accusativekāṣāyavasanam kāṣāyavasanau kāṣāyavasanān
Instrumentalkāṣāyavasanena kāṣāyavasanābhyām kāṣāyavasanaiḥ kāṣāyavasanebhiḥ
Dativekāṣāyavasanāya kāṣāyavasanābhyām kāṣāyavasanebhyaḥ
Ablativekāṣāyavasanāt kāṣāyavasanābhyām kāṣāyavasanebhyaḥ
Genitivekāṣāyavasanasya kāṣāyavasanayoḥ kāṣāyavasanānām
Locativekāṣāyavasane kāṣāyavasanayoḥ kāṣāyavasaneṣu

Compound kāṣāyavasana -

Adverb -kāṣāyavasanam -kāṣāyavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria