Declension table of ?kāṣāyavāsika

Deva

MasculineSingularDualPlural
Nominativekāṣāyavāsikaḥ kāṣāyavāsikau kāṣāyavāsikāḥ
Vocativekāṣāyavāsika kāṣāyavāsikau kāṣāyavāsikāḥ
Accusativekāṣāyavāsikam kāṣāyavāsikau kāṣāyavāsikān
Instrumentalkāṣāyavāsikena kāṣāyavāsikābhyām kāṣāyavāsikaiḥ kāṣāyavāsikebhiḥ
Dativekāṣāyavāsikāya kāṣāyavāsikābhyām kāṣāyavāsikebhyaḥ
Ablativekāṣāyavāsikāt kāṣāyavāsikābhyām kāṣāyavāsikebhyaḥ
Genitivekāṣāyavāsikasya kāṣāyavāsikayoḥ kāṣāyavāsikānām
Locativekāṣāyavāsike kāṣāyavāsikayoḥ kāṣāyavāsikeṣu

Compound kāṣāyavāsika -

Adverb -kāṣāyavāsikam -kāṣāyavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria