Declension table of ?kāṣāyavāsasā

Deva

FeminineSingularDualPlural
Nominativekāṣāyavāsasā kāṣāyavāsase kāṣāyavāsasāḥ
Vocativekāṣāyavāsase kāṣāyavāsase kāṣāyavāsasāḥ
Accusativekāṣāyavāsasām kāṣāyavāsase kāṣāyavāsasāḥ
Instrumentalkāṣāyavāsasayā kāṣāyavāsasābhyām kāṣāyavāsasābhiḥ
Dativekāṣāyavāsasāyai kāṣāyavāsasābhyām kāṣāyavāsasābhyaḥ
Ablativekāṣāyavāsasāyāḥ kāṣāyavāsasābhyām kāṣāyavāsasābhyaḥ
Genitivekāṣāyavāsasāyāḥ kāṣāyavāsasayoḥ kāṣāyavāsasānām
Locativekāṣāyavāsasāyām kāṣāyavāsasayoḥ kāṣāyavāsasāsu

Adverb -kāṣāyavāsasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria