Declension table of ?kāṣāyadhāraṇa

Deva

NeuterSingularDualPlural
Nominativekāṣāyadhāraṇam kāṣāyadhāraṇe kāṣāyadhāraṇāni
Vocativekāṣāyadhāraṇa kāṣāyadhāraṇe kāṣāyadhāraṇāni
Accusativekāṣāyadhāraṇam kāṣāyadhāraṇe kāṣāyadhāraṇāni
Instrumentalkāṣāyadhāraṇena kāṣāyadhāraṇābhyām kāṣāyadhāraṇaiḥ
Dativekāṣāyadhāraṇāya kāṣāyadhāraṇābhyām kāṣāyadhāraṇebhyaḥ
Ablativekāṣāyadhāraṇāt kāṣāyadhāraṇābhyām kāṣāyadhāraṇebhyaḥ
Genitivekāṣāyadhāraṇasya kāṣāyadhāraṇayoḥ kāṣāyadhāraṇānām
Locativekāṣāyadhāraṇe kāṣāyadhāraṇayoḥ kāṣāyadhāraṇeṣu

Compound kāṣāyadhāraṇa -

Adverb -kāṣāyadhāraṇam -kāṣāyadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria