Declension table of kāṣāya

Deva

NeuterSingularDualPlural
Nominativekāṣāyam kāṣāye kāṣāyāṇi
Vocativekāṣāya kāṣāye kāṣāyāṇi
Accusativekāṣāyam kāṣāye kāṣāyāṇi
Instrumentalkāṣāyeṇa kāṣāyābhyām kāṣāyaiḥ
Dativekāṣāyāya kāṣāyābhyām kāṣāyebhyaḥ
Ablativekāṣāyāt kāṣāyābhyām kāṣāyebhyaḥ
Genitivekāṣāyasya kāṣāyayoḥ kāṣāyāṇām
Locativekāṣāye kāṣāyayoḥ kāṣāyeṣu

Compound kāṣāya -

Adverb -kāṣāyam -kāṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria