Declension table of ?kāṣaṇā

Deva

FeminineSingularDualPlural
Nominativekāṣaṇā kāṣaṇe kāṣaṇāḥ
Vocativekāṣaṇe kāṣaṇe kāṣaṇāḥ
Accusativekāṣaṇām kāṣaṇe kāṣaṇāḥ
Instrumentalkāṣaṇayā kāṣaṇābhyām kāṣaṇābhiḥ
Dativekāṣaṇāyai kāṣaṇābhyām kāṣaṇābhyaḥ
Ablativekāṣaṇāyāḥ kāṣaṇābhyām kāṣaṇābhyaḥ
Genitivekāṣaṇāyāḥ kāṣaṇayoḥ kāṣaṇānām
Locativekāṣaṇāyām kāṣaṇayoḥ kāṣaṇāsu

Adverb -kāṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria