Declension table of ?kāṣaṇa

Deva

MasculineSingularDualPlural
Nominativekāṣaṇaḥ kāṣaṇau kāṣaṇāḥ
Vocativekāṣaṇa kāṣaṇau kāṣaṇāḥ
Accusativekāṣaṇam kāṣaṇau kāṣaṇān
Instrumentalkāṣaṇena kāṣaṇābhyām kāṣaṇaiḥ kāṣaṇebhiḥ
Dativekāṣaṇāya kāṣaṇābhyām kāṣaṇebhyaḥ
Ablativekāṣaṇāt kāṣaṇābhyām kāṣaṇebhyaḥ
Genitivekāṣaṇasya kāṣaṇayoḥ kāṣaṇānām
Locativekāṣaṇe kāṣaṇayoḥ kāṣaṇeṣu

Compound kāṣaṇa -

Adverb -kāṣaṇam -kāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria