Declension table of ?kāṣṭhin

Deva

MasculineSingularDualPlural
Nominativekāṣṭhī kāṣṭhinau kāṣṭhinaḥ
Vocativekāṣṭhin kāṣṭhinau kāṣṭhinaḥ
Accusativekāṣṭhinam kāṣṭhinau kāṣṭhinaḥ
Instrumentalkāṣṭhinā kāṣṭhibhyām kāṣṭhibhiḥ
Dativekāṣṭhine kāṣṭhibhyām kāṣṭhibhyaḥ
Ablativekāṣṭhinaḥ kāṣṭhibhyām kāṣṭhibhyaḥ
Genitivekāṣṭhinaḥ kāṣṭhinoḥ kāṣṭhinām
Locativekāṣṭhini kāṣṭhinoḥ kāṣṭhiṣu

Compound kāṣṭhi -

Adverb -kāṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria